Sankhya Kārika
Karika 72
सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य। आख्यायिकाविरहिताः परवादविवर्जिताश्चाऽपि ॥७२॥
सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य। आख्यायिकाविरहिताः परवादविवर्जिताश्चाऽपि ॥७२॥
[ सप्तत्यां किल ये अर्थाः ते अर्थाः कृतेन अस्य षष्टि तन्त्रस्य। आख्यायिका विरहिताः पर वाद विवर्जिता च अपि॥
saptatyāṁ = Seventy versed; kila = truly; yē = what; arthāḥ = is explained; tē = those; arthāḥ = explained; kr̥tēna = composed; asya = in; ṣaṣṭi = 'shasti' / six; tantrasya = tactical system; ākhyāyikā = commentaries; virahitāḥ = devoid of; para vāda = other doctrines; vivarjitā = demolition of; ca = and; api = as well;]
These seventy verses truly explain what is understood by the composition of "Shashti-tantrum" (Six sectioned aphorisms of Sankhya tactical system written by sage Kapila); but leaves aside the demolition of other doctrines.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.