Rig Veda 1.164 (Asyavāmiya Sūkta)
Ṛṣi:dīrghatamā aucathyaḥ, Devatā: viśvedevā, Chandas: virāṭtrisṭup
(Translated by Madhukrishna Sudhindra)
  • Preface
  • Rig 1.164.01
    asya vāmasya palitasya hōtustasya bhrātā madhyamō astyaśnaḥ। tr̥tīyō bhrātā ghr̥tapr̥ṣṭhō asyātrāpaśyaṁ viśpatiṁ saptaputram॥
    May the gray-haired middle brother of this left one be the offerer (priest) who is eating. I have seen the third brother, standing on the back of ghee, here, the Lord of Wealth with seven sons.
  • Rig 1.164.02
    sapta yuñjanti rathamēkacakramēkō aśvō vahati saptanāmā। trinābhi cakramajaramanarvaṁ yatrēmā viśvā bhuvanādhi tasthuḥ॥
  • Rig 1.164.03
    imaṁ rathamadhi yē sapta tasthuḥ saptacakraṁ sapta vahantyaśvāḥ। sapta svasārō abhi saṁ navantē yatra gavāṁ nihitā sapta nāma॥
  • Rig 1.164.04
    kō dadarśa prathamaṁ jāyamānamasthanvantaṁ yadanasthā bibharti। bhūmyā asurasr̥gātmā kva svitkō vidvāṁsamupa gātpraṣṭumētat॥
  • Rig 1.164.05
  • Rig 1.164.06



  • ...

    ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
    "Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

    Copyright © 2023, Incredible Wisdom.
    All rights reserved.