Sankhya Kārika
Karika 71
शिष्यपरम्परयागतमीश्वरकृष्णेन स चैतदार्याभिः। संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥७१॥
śiṣyaparamparayāgatamīśvarakr̥ṣṇēna sa caitadāryābhiḥ। saṁkṣiptamāryamatinā samyagvijñāya siddhāntam ॥71॥
[शिष्य परम्परय आगतम् ईश्वरकृष्णेन स च एतत् आर्याभिः। संक्षिप्तम् आर्य मतिना सम्यक् विज्ञाय सिद्धान्तम्॥
śiṣya = disciples; paramparaya = through succession of; āgatam = has come; īśvarakr̥ṣṇēna = composed by Ishwara Krishna; sa = this; ca = and; ētat = these; āryābhiḥ = versus; saṁkṣiptam = concise / abridged; ārya matinā = who is of well-behaved intellect; samyak = well; vijñāya = after understanding; siddhāntam = the doctrine;]
This doctrine which has come down through the succession of disciples, after understanding well, is composed in abridged form by Iswara Krishna, who is of well-behaved intellect.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.