Sankhya Kārika
Karika 53
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति। मानुष्यश्चैकविधः समासतोऽयं भौतिकः सर्गः ॥५३॥
aṣṭavikalpō daivastairyagyōnaśca pañcadhā bhavati। mānuṣyaścaikavidhaḥ samāsatō'yaṁ bhautikaḥ sargaḥ ॥53॥
[अष्ट विकल्पो दैवः तैर्यक् योनः च पञ्च धा भवति। मानुष्यश्च एक विधः समासतः अयं भौतिकः सर्गः॥
aṣṭa = eight; vikalpō = kind of; daivaḥ = gods; tairyak yōnaḥ = born from their womb; ca = and; pañca dhā = five-fold; bhavati = becomes; mānuṣyaśca = is human, such; ēka vidhaḥ = of one kind; samāsataḥ = among them; ayaṁ = this; bhautikaḥ = of the beings; sargaḥ = creation;]
Gods are of eight kinds. Five types are born in the womb. Among them one kind is that of the humans. Such is the creation of beings.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.