Sankhya Kārika
Karika 52
न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः। लिङ्गाख्यो भावाख्यस्तस्माद्द्वेविधाः प्रवर्तते सर्गः ॥५२॥
na vinā bhāvairliṅgaṁ na vinā liṅgēna bhāvanirvr̥ttiḥ। liṅgākhyō bhāvākhyastasmāddvēvidhāḥ pravartatē sargaḥ ॥52॥
[न विना भावैः लिङ्गं न विना लिङ्गेन भाव निर्वृत्तिः। लिङ्गाख्यो भावाख्याः तस्मात् द्वि विधाः प्रवर्तते सर्गः॥
na = not; vinā = without; bhāvaiḥ = emotions; liṅgaṁ = physical body; na = not; vinā = without; liṅgēna = physical body; bhāva = emotions; nirvr̥ttiḥ = separation from; liṅgākhyō = driven by body; bhāvākhyāḥ = driven by emotion; tasmāt = therefore; dvi vidhāḥ = twofold; pravartatē = proceeds; sargaḥ = creation;]
Without emotions there can be no physical body. Without the physical body there can be no emotions. Therefore, driven by both emotions and physical body proceeds the two-fold creation.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.