Sankhya Kārika
Karika 37
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः। सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥
sarvaṁ pratyupabhōgaṁ yasmātpuruṣasya sādhayati buddhiḥ। saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṁ sūkṣmam ॥37॥
[सर्वं प्रति उपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः। सा एव च विशिनष्टि पुनः प्रधान पुरुषान्तरं सूक्ष्मम्॥
sarvaṁ = all; prati = with regard to; upabhōgaṁ = enjoyer / experience; yasmāt = since; puruṣasya = of purusha; sādhayati = accomplishes; buddhiḥ = the intellect; sā = it is; ēva = only; ca = and; viśinaṣṭi = discriminates the topics; punaḥ = again; pradhāna = the material universe; puruṣāntaraṁ = difference between the purusha; sūkṣmam = which is subtle;]
It is the intellect that accomplishes all the experiences for the sake of the purusha. Thus, only it can differentiate the difference between the material universe and the purusha, which is subtle.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.