Sankhya Kārika
Karika 36
एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥
ētē pradīpakalpāḥ parasparavilakṣaṇā guṇaviśēṣāḥ। kr̥tsnaṁ puruṣasyārthaṁ prakāśya buddhau prayacchanti ॥36॥
[एते प्रदीप कल्पाः परस्पर विलक्षणा गुण विशेषाः। कृत्स्नं पुरुषस्य अर्थं प्रकाश्य बुद्धौ प्रयच्छन्ति॥
ētē = these; pradīpa = illuminating lamp; kalpāḥ = like; paraspara = mutually; vilakṣaṇā = different; guṇa = qualities; viśēṣāḥ = having special; kr̥tsnaṁ = is made; puruṣasya arthaṁ = for the sake of purusha; prakāśya = illuminates in front of; buddhau = intellect; prayacchanti = tries to;]
These (instruments) having various special and opposing qualities tries to illuminate the intellect, like a lamp, for the sake of the purusha.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.