Sankhya Kārika
Karika 58
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः। पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥५८॥
autsukyanivr̥ttyarthaṁ yathā kriyāsu pravartatē lōkaḥ। puruṣasya vimōkṣārthaṁ pravartatē tadvadavyaktam ॥58॥
[औत्सुक्य निवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः। पुरुषस्य विमोक्षार्थं प्रवर्तते तत् वत् अव्यक्तम्॥
autsukya = curiosity; nivr̥ttyarthaṁ = to overcome; yathā = as; kriyāsu = in acts; pravartatē = engages; lōkaḥ = the world; puruṣasya = of purusha; vimōkṣārthaṁ = for the sake of liberation; pravartatē = engages; tat vat = similarly; avyaktam = the un-manifest;]
The world engages in activities to overcome curiosity. Similarly for the sake of the liberation of the purusha, the un-manifest engages.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.