Sankhya Kārika
Karika 27
उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात्। गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥२७॥
ubhayātmakamatra manaḥ saṅkalpakamindriyaṁ ca sādharmyāt। guṇapariṇāmaviśēṣānnānātvaṁ bāhyabhēdāśca ॥27॥
[उभय आत्मकम् अत्र मनः सङ्कल्पकम् इन्द्रियं च सा धर्म्यात्। गुण परिणाम विशेषात् नानात्वं बाह्य भेदः च॥
ubhaya = both; ātmakam = nature; atra = exists; manaḥ = in the mind; saṅkalpakam = of determination; indriyaṁ = it is indria; ca = hence / and; sā dharmyāt = as per their dharma; guṇa = qualities; pariṇāma = effects of; viśēṣāt = special; nānātvaṁ = manyfold variations; bāhya = external appearance; bhēdaḥ = differences in; ca = as well;]
Both the nature exists in the mind (to sense and to act), hence it is the Indriya of determination (saṅkalpakam indriyaṁ). Special effects of qualities (satwa, rajas, tamas) as per their dharma results in many fold variations, as well as differences in the external appearance.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.