Sankhya Kārika
Karika 15
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च। कारणकार्यविभागादविभागाद्वैश्वरूपस्य ॥१५॥
bhēdānāṁ parimāṇāt samanvayācchaktitaḥ pravr̥ttēśca। kāraṇakāryavibhāgādavibhāgādvaiśvarūpasya ॥15॥
[भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेः च। कारण कार्य विभागात् अविभागात् विश्वरूपस्य॥
bhēdānāṁ = differences; parimāṇāt = the effects; samanvayāt = integration of; śaktitaḥ = the strength of; pravr̥ttēḥ = tendencies of the activities; ca = and; kāraṇa = cause; kārya = act; vibhāgāt = dissecting; avibhāgāt = undissected; viśvarūpasya = the universal form;]
The differences arise due to integration of the resulting effects, as per their respective strengths, driven by tendencies, its cause, and acts, by dividing the undivided universal form.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.